Āryacaturdharmanirdeśasūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्यचतुर्धर्मनिर्देशसूत्रम्

āryacaturdharmanirdeśasūtram

(pāpaśodhanopāyabhūtaṃ catuḥpratipakṣabalanirdeśasūtram)

(kha) saṃskṛte punaruddhāritam


bhāratīyabhāṣāyām-āryacaturdharmanirdeśaṃ nāma mahāyānasutram|


namaḥ sarvabuddha-bodhisattvebhyaḥ

evaṃ mayā śrutam- ekasmin samaye bhagavān buddhaḥ trāyastriṃśadeveṣu sudharmādevasabhāyāṃ sārddhaṃ pañcānāṃ bhikṣuśatānāṃ mahāsaṃghena, saṃbahulaiḥ maitreyamañjuśryādibodhisattvairmahāsattvairviharatisma| tasmin samaye bhagavān buddhaḥ bodhisattvaṃ mahāsattvaṃ maitreyamuddiśyopadiṣṭavān-

caturbhirmaitreya ! dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati| katamaiścaturbhiḥ ? yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca| tatra vidūṣaṇāsamudācāro'kuśalaṃ karmādhyācarati, tatraiva tatraiva ca vipratisārabahulo bhavati| tatra pratipakṣasamudācāraḥ kṛtvā'pyakuśalaṃ karma kuśale karmaṇyatyarthābhiyogaṃ gataḥ| pratyāpattibalaṃ saṃvarasamādānādakaraṇasaṃvaralābhaḥ| tatrāśrayabalaṃ buddhaḥ-dharma-saṃghaśaraṇagamanamanutsṛṣṭabodhicittatā ca| subalavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum| ebhirmaitreya ! caturbhidharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛpopacittaṃ pāpamabhibhavatīti||

bodhisattvairmahāsattvaiḥ sūtramidaṃ sadā paṭhanīyaṃ (vācayitavyaṃ) svādhyāyitavyaṃ cintayitavyaṃ subahulaṃ bhāvayitavyaṃ ca| anena duścaritāni phalaṃ nābhinirvartiṣyante| evaṃ bhagavān upadiṣṭavān| bodhisattvena mahāsattvena maitreyeṇa taiśca bhikṣubhiḥ bodhisattvaiḥ śatakratvādidevaputraiḥ sarvasampannaparimaṇḍalena ca āptamanasā bhagavataḥ pravacanamabhinanditam|

||iti āryacaturdharmanirdeśaṃ nāma mahāyānasūtraṃ samāptam||


bhāratīyopādhyāyasurendrabodhinā mahālocāvā-vandejñānasenena cānūditaṃ vyavasthāpitaṃ ca|

||bhavatu sarvamaṅgalam||